Hi, I have a question and I hope anyone could answer it:
UP Board Solutions for Class 9 Sanskrit Chapter 4 दीनबन्धुर्गन्धी श्लोक का संस्कृतअर्थ
One destination to find everything from exams to study materials.
Exams |
Courses |
QnA |
Study Material
One destination to find everything from exams to study materials.
Exams |
Courses |
QnA |
Study Material
One destination to find everything from exams to study materials.
Exams |
Courses |
QnA |
Study Material
Please briefly explain why you feel this question should be reported.
Please briefly explain why you feel this answer should be reported.
Please briefly explain why you feel this user should be reported.
Answer:
श्लोक का संस्कृतअर्थ
(1) इतरैरवधूतानां •••••••••• गौतमो यथा ॥ (श्लोक 6)
संस्कृतार्थः-
सवर्णाः जनाः शूद्रान् जनान् तिरस्कुर्वन्ति, तेषाम् अवस्थां दृष्ट्वा असौ महात्मागान्धी तथा परमकारुणिकः अभवत् यथा गौतम बुद्धः दीनानां दशां दृष्ट्वा परम: दयालुः अभवत्।।
(2) विधेयं तान्तवं.•••••••••••••••• जगांद सः ।। (श्लोक 10 )
संस्कृतार्थः–
कृषीवलाः षट्मासान् निरुद्योगा एव यापयन्ति इयमेव तेषां दरिद्रतायाः कारणं महात्मागान्धी अमन्यत। तेषां समयस्य सदुपयोगाय सः तन्तु निष्कासन रूपं कार्यं युक्तम् अमन्यत, अनेन कार्येण अल्पलाभ एव वरम्। अनेन कार्येण तेषां समयस्य सदुपयोगस्तु भविष्यति इति महात्मागान्धिः अकथयत्।
(3) भारतावनि रत्नाय••••••••••••••••••••••••••••प्रणामोऽस्तु महात्मने ॥ (श्लोक 13 )
संस्कृतार्थः–
भारतदेशस्य रत्नस्वरूपाय, गौतमतुल्यस्वभावाय, गान्धीवंशस्य यशोविस्तारकाय महात्मने पूज्य महात्मागान्धीमहाभागाय भारतीयानां भूयो भूयः प्रणामाः समर्पिताः सन्ति।